Monday, 20 February 2023

Madhurashtakam in Sanskrit | मधुराष्टकम्



मधुराष्टकम्:


अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं l
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ll१ll

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं l
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ll२ll

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ l
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ll३ll

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं l
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ll४ll

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं l
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ll५ll

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा l
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ll६ll

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं l
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ll७ll

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा l
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ll८ll

- श्रीवल्लभाचार्य कृत

No comments:

Post a Comment

Shri Indrakshi Kavacham

|| श्री इन्द्राक्षीकवचम् || ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ...