Monday 20 February 2023

Madhurashtakam in Sanskrit | मधुराष्टकम्



मधुराष्टकम्:


अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं l
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ll१ll

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं l
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ll२ll

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ l
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ll३ll

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं l
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ll४ll

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं l
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ll५ll

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा l
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ll६ll

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं l
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ll७ll

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा l
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ll८ll

- श्रीवल्लभाचार्य कृत

No comments:

Post a Comment

Jay Ram Rama Ramanam Shamanam

जय राम रमारमनं समनं    यह स्तुति भगवान शिव द्वारा प्रभु राम के अयोध्या वापस आने के उपलक्ष्य में गाई गई है। जिसके अंतर्गत सभी ऋ...