अथ अपराधक्षमापणस्तोत्रम्
ॐ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया |
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ||१||
आवाहनं न जानामि न जानामि विसर्जनम् |
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ||२||
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि |
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ||३||
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् |
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ||४||
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके |
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ||५||
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ||६||
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे |
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ||७||
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देवि त्वत्प्रसात्सुरेश्वरि ||८||
|| इति अपराधक्षमापणस्तोत्रं समाप्तम् ||
No comments:
Post a Comment