Thursday, 6 February 2025

Dakshina Kali Dhyan Mantra




|| दक्षिण काली ध्यान मंत्र ||

अन्यच्यध्यानम्

करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् |
कालिकां दक्षिणां दिव्यां मुण्डमाला विभूषिताम् ||१||

सद्यःछिन्नशिरः खड्गवामाधोर्ध्व कराम्बुजाम् |
अभयं वरदञ्चैव दक्षिणोर्ध्वाध: पाणिकाम् ||२||

महामेघप्रभां श्यामां तथा चैव दिगम्बराम् | कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ||३||

कर्णावतंसतानीतशव युग्मभयानकाम् |
घोर दंष्ट्रा करात्मास्यां पीनोन्नत पयोधराम् ||४||

शवानां कर सङ्घातैः कृतकाञ्चीं हसन्मुखीम् | सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ||५||

घोररूपां महारौद्रीं श्मशानालयवासिनीम् |
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ||६||

शवरूपमहादेवहृदयोपरि संस्थिताम् |
शिवाभिर्घोररूपाभिश्चतुर्द्विक्षु समन्विताम् ||७||

महाकालेन साद्धोर्ध्वमुपविष्टरतातुराम् |
(महाकालेन च समं विपरीत रतातुराम्) | सुखप्रसन्नवदना स्मेरानन सरोरुहाम् ||८||

(इति अन्यच्यध्यानम्)

No comments:

Post a Comment

Shri Indrakshi Kavacham

|| श्री इन्द्राक्षीकवचम् || ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ...