Tuesday 31 January 2023

RajaRajeshwari Ashtakam

श्रीराजराजेश्वर्यष्टकम्

अम्बा शाम्भवि चन्द्रमौलिरबलाऽपर्णा उमा पार्वती
काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी  
सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बा मोहिनि देवता त्रिभुवनी आनन्दसंदायिनी
वाणी पल्लवपाणिवेणुमुरलीगानप्रिया लोलिनी  
कल्याणी उडुराजबिम्ब वदना धूम्राक्षसंहारिणी
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बा नूपुररत्नकङ्कणधरी केयूरहारावली
जातीचम्पकवैजयंतिलहरी ग्रैवेयकैराजिता  
वीणावेणु विनोदमण्डितकरा वीरासने संस्थिता
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बा रौद्रिणि भद्रकालि बगला ज्वालामुखी वैष्णवी
ब्रह्माणी त्रिपुरान्तकी सुरनुता देदीप्यमानोज्वला  
चामुण्डा श्रितरक्षपोषजननी दाक्षायणी वल्लवी
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बा शूलधनुः कशाङ्कुशधरी अर्धेन्दुबिम्बाधरी
वाराहीमधुकैटभप्रशमनी वाणी रमासेविता  
मल्लद्यासुरमूकदैत्यमथनी माहेश्वरी चाम्बिका
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बा सृष्टविनाशपालनकरी आर्या विसंशोभिता
गायत्री प्रणवाक्षरामृतरसः पूर्णानुसंधी कृता  
ओङ्कारी विनतासुतार्चितपदा उद्दण्ड दैत्यापहा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बा शाश्वत आगमादिविनुता आर्या महादेवता
या ब्रह्मादिपिपीलिकान्तजननी या वै जगन्मोहिनी  
या पञ्चप्रणवादिरेफजननी या चित्कला मालिनी
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

अम्बापालितभक्तराजदनिशं अम्बाष्टकं यः पठेत्
अम्बालोलकटाक्षवीक्ष ललितं चैश्वर्यमव्याहतम्  
अम्बा पावनमन्त्रराजपठनादन्ते च मोक्षप्रदा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ||||

इति श्रीराजराजेश्वर्यष्टकं सम्पूर्णम् ||

Parvathi Vallabha Ashtakam


||
श्री पार्वतीवल्लभाष्टकम्  ||

नमो भूतनाथं नमो देवदेवं
नमः कालकालं नमो दिव्यतेजम् ||
नमः कामभस्मं नमश्शान्तशीलं
भजे पार्वतीवल्लभं नीलकण्ठम्  ||||

सदा तीर्थसिद्धं सदा भक्तरक्षं
सदा शैवपूज्यं सदा शुभ्रभस्मम् |
सदा ध्यानयुक्तं सदा ज्ञानतल्पं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

श्मशानं शयानं महास्थानवासं
शरीरं गजानां सदा चर्मवेष्टम् |
पिशाचं निशोचं पशूनां प्रतिष्ठं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

फणीनागकण्ठे भुजङ्गाद्यनेकं
गले रुण्डमालं महावीर शूरम् |
कटिव्याघ्रचर्मं चिताभस्मलेपं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

शिरश्शुद्धगङ्गा शिवा वामभागं
बृहद्दीर्घकेशं सदा मां त्रिणेत्रम् |
फणीनागकर्णं सदा फालचन्द्रं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

करे शूलधारं महाकष्टनाशं
सुरेशं वरेशं महेशं जनेशम् |
धनेशामरेशं ध्वजेशं गिरीशं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

उदासं सुदासं सुकैलासवासं
धरानिर्धरं संस्थितं ह्यादिदेवम् |
अजाहेमकल्पद्रुमं कल्पसेव्यं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

मुनीनां वरेण्यं गुणं रूपवर्णं
द्विजैस्सम्पठन्तं शिवं वेदशास्त्रम् |
अहो दीनवत्सं कृपालं महेशं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

सदा भावनाथं सदा सेव्यमानं
सदा भक्तिदेवं सदा पूज्यमानम् |
मया तीर्थवासं सदा सेव्यमेकं
भजे पार्वतीवल्लभं नीलकण्ठम् ||||

इति श्रीमच्छङ्करयोगीन्द्र विरचितं पार्वतीवल्लभाष्टकम् ||

Kaal Bhairav Ashtakam in Sanskrit

श्रीकालभैरवाष्टकं

देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् |
नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ||||

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् |
कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ||||

शूलटंकपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् |
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ||||

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थितं समस्तलोकविग्रहम् |
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे ||||

धर्मसेतुपालकं त्वधर्ममार्गनाशनं
कर्मपाशमोचकं सुशर्मधायकं विभुम् |
स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ||||

रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम् |
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ||||

अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपात्तनष्टपापजालमुग्रशासनम् |
अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ||||

भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् |
नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ||||

फल श्रुति

कालभैरवाष्टकं पठंति ये मनोहरं
ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् |
शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ||

|| इति कालभैरवाष्टकम् संपूर्णम् ||

Dwadasa Jyotirlinga Stotram

द्वादशज्योतिर्लिङ्गस्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् | भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ||१||

श्रीशैलश‍ृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् | तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ||२||

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् | अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ||३||

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय | सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ||४||

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् | सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ||५||

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः | सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ||६||

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः | सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ||७|| 

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे | यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ||८||

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः | श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ||||

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च | सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ||१०||

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् | वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ||११||

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् | वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ||१२||

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण | स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ||८||

|| इति श्रीमद्शङ्कराचार्यविरचितं द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ||

Ashtalakshmi Stotram

श्री अष्टलक्ष्मी स्तोत्रम

आदिलक्ष्मि

सुमनस वंदित सुंदरि माधवि, चंद्र सहॊदरि हेममये
मुनिगण वंदित मोक्षप्रदायनि, मंजुल भाषिणि वेदनुते |
पंकजवासिनि देव सुपूजित, सद्गुण वर्षिणि शांतियुते
जय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ||१||

धान्यलक्ष्मि

अयिकलि कल्मष नाशिनि कामिनि, वैदिक रूपिणि वेदमये
क्षीर समुद्भव मंगल रूपिणि, मंत्रनिवासिनि मंत्रनुते |
मंगलदायिनि अंबुजवासिनि, देवगणाश्रित पादयुते
जय जयहे मधुसूदन कामिनि, धान्यलक्ष्मि परिपालय माम् ||२||

धैर्यलक्ष्मि

जयवरवर्षिणि वैष्णवि भार्गवि, मंत्र स्वरूपिणि मंत्रमये
सुरगण पूजित शीघ्र फलप्रद, ज्ञान विकासिनि शास्त्रनुते |
भवभयहारिणि पापविमोचनि, साधु जनाश्रित पादयुते
जय जयहे मधु सूधन कामिनि, धैर्यलक्ष्मी परिपालय माम् ||३||

गजलक्ष्मि

जय जय दुर्गति नाशिनि कामिनि, सर्वफलप्रद शास्त्रमये
रधगज तुरगपदाति समावृत, परिजन मंडित लोकनुते |
हरिहर ब्रह्म सुपूजित सेवित, ताप निवारिणि पादयुते
जय जयहे मधुसूदन कामिनि, गजलक्ष्मी रूपेण पालय माम् ||४||

संतानलक्ष्मि

अयिखग वाहिनि मोहिनि चक्रिणि, रागविवर्धिनि ज्ञानमये
गुणगणवारधि लोकहितैषिणि, सप्तस्वर भूषित गाननुते |
सकल सुरासुर देव मुनीश्वर, मानव वंदित पादयुते
जय जयहे मधुसूदन कामिनि, संतानलक्ष्मी परिपालय माम् ||५||

विजयलक्ष्मि

जय कमलासिनि सद्गति दायिनि, ज्ञानविकासिनि गानमये
अनुदिन मर्चित कुंकुम धूसर, भूषित वासित वाद्यनुते |
कनकधरास्तुति वैभव वंदित, शंकरदेशिक मान्यपदे
जय जयहे मधुसूदन कामिनि, विजयलक्ष्मी परिपालय माम् ||६||

विद्यालक्ष्मि

प्रणत सुरेश्वरि भारति भार्गवि, शोकविनाशिनि रत्नमये
मणिमय भूषित कर्णविभूषण, शांति समावृत हास्यमुखे |
नवनिधि दायिनि कलिमलहारिणि, कामित फलप्रद हस्तयुते
जय जयहे मधुसूदन कामिनि, विद्यालक्ष्मी सदा पालय माम् ||७||

धनलक्ष्मि

धिमिधिमि धिंधिमि धिंधिमि-दिंधिमि, दुंधुभि नाद सुपूर्णमये
घुमघुम घुंघुम घुंघुम घुंघुम, शंख निनाद सुवाद्यनुते |
वेद पूराणेतिहास सुपूजित, वैदिक मार्ग प्रदर्शयुते
जय जयहे मधुसूदन कामिनि, धनलक्ष्मि रूपेणा पालय माम् ||८||

फलशृति

अष्टलक्ष्मी नमस्तुभ्यं वरदे कामरूपिणि |
विष्णुवक्षः स्थला रूढे भक्त मोक्ष प्रदायिनि ‖

शंख चक्रगदाहस्ते विश्वरूपिणिते जयः |
जगन्मात्रे च मोहिन्यै मंगलं शुभ मंगलं ‖


|| इति श्रीअष्टलक्ष्मी स्तोत्रं सम्पूर्णम् ||



Sri Shiva Manas Puja Stotram in Sanskrit


शिव मानस पूजा स्तोत्र


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् |
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्  ||१||

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् |
शाकानामयुतं जलं रुचिकरं करपूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विर्चितं भक्त्या प्रभो स्वीकुरु ||२||

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा |
साष्टाङ्गं प्रणतिः स्तुतिर्हुविधा ह्येतत्समस्तं मया
संकल्पेन समर्पितं तवविभो पूजां गृहाण प्रभो  ||३||

आत्मा त्वं गिरिजा मतिः सहचरः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः |
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो ​​
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्  ||४||

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसंवापराधम् |    विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेवशंभो ||५||

|| इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा संपूर्ण ||

Monday 30 January 2023

Shiv Tandav Stotram in Sanskrit


शिवताण्डवस्तोत्र


जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् |
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१||

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरीविराजमानमूर्धनि |
धगद्धगद्धगज्जलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ||२||

धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर
स्फुरद्विगन्तसन्ततिप्रमोदमानमानसे |
कृपाकटाक्षधोरणी निरुद्धदुर्धरापदि
क्वचिद्विगम्बरे मनोविनोदमेतु वस्तुनि ||३||

जटाभुजङ्गपिङ्गल स्फुरत्फणामणिप्रभा
कदंबकुंकुमद्रवप्रलिप्तदिग्वधूमुखे |
मदान्धसिंधुरस्फुरत्वगुत्तरीयमेदुरे
मनोविनोदमद्भुतं बिभर्तु भूतभर्तरि ||४||

सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङघ्रिपीठभूः |
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियैचिरायजायतां चकोरबन्धुशेखरः ||५||

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपंचसायकं नमन्निलिम्पनायकम् |
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ||६||

करालभालपट्टिकाधगद्‍धगद्‍धगज्ज्वलद्
धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके |
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनी त्रिलोचने रतिर्मम ||७||

नवमेघमण्डली निरुद्‍धदुरर्धरस्फुरत्
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः |
निलिम्पनिर्झरीधरस्तनोतु कृत्तसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ||८||

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् |
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ||||

अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरीविजृंभणामधुव्रतम् |
स्मरान्तकं पुरातकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ||१०||

जयत्वदभ्रविभ्रमभ्रमद्‍भुजंगमश्वसद्
विनिर्गमत्क्रमस्फुरत्करालभालहव्यवत् |
धिमिद्धिमिद्धिधिधवाननमृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः शिवः ||||

स्पृषद्विचित्रतल्पयोर्भुजङ्गममौक्तिकस्रजोर्
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः |
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् ||२||

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरस्थमञ्जलिं वहन् |
विमुक्तलोललोचनो ललामभालग्नकः
शिवेति मन्त्रमुच्चरंकदा सुखी भवम्यहम् ||१३||

इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरनब्रूवन्नरो विशुद्धिमेतिसंततम् |
हरे गुरौ सुभक्तिमाशु याति नान्यथागतिं
विमोहनं हि देहिनां सुशङकरस्य 
चिंतनम् ||१४|| 

पूजावसानसमये दशवक्त्रगीतं यः
शम्भुपूजनपरं पठति प्रदोषे |
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ||१५||

इति श्रीरावण कृतम् शिव ताण्डव स्तोत्रम् संपूर्णम् ||


Lingashtakam in Sanskrit

लिंगाष्टकम

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।

जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥


देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥

सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥


कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥

कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥


देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥

अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥


सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥

Mahishasura Mardini Stotram - Aigiri Nandini in Sanskrit


महिषासुरमर्दिनि स्तोत्रम्


अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते l
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूतिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१ll

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शंकरतोषिणि कल्मषमोषिणि घोषरते l
दनुजनिरोषिणि दुर्मदशोषिणि दुर्मुनिरोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll२ll

अयि जगदम्ब कदम्बवनप्रियवासिनि तोषिणि हासरते
शिखरिशिरोमणितुंगहिमालयश्रृंगनिजालयमध्यगते l
मधुमधुरे मधुकैटभगञ्जिनि कैटभगञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll३ll

अयि निजहुंकृतिमात्रनिराकृतधूम्रविलोचनधूम्रशते
समरविशोषितरोषितशोणितबीजसमुद्भवबीजलते l
शिवशिवशुम्भनिशुम्भमहाहवतर्पितभूतपिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll४ll

अयि शतखण्डविखण्डितरुण्डवितुण्डितशुण्डगजाधिपते
निजभुजदण्डनिपातितचण्डविपाटितमुण्डभटाधिपते l
रिपुगजगण्डविदारणचण्डपराक्रमशौण्डमृगाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll५ll

धनुरनुषंगरणक्षणसंगपरिस्फुरदंगनटत्कटके
कनकपिशंगपृषत्कनिषंगरसद्भटश्रृंगहताबटुके l
हतचतुरंगबलक्षितिरंगघटद्  बहुरंगरटद् बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll६ll

अयि रणदुर्मदशत्रुवधाद्धुरदुर्धरनिर्भरशक्तिभृते
चतुरविचारधुरीणमहाशयदूतकृतप्रमथाधिपते l
दुरितदुरीहदुराशयदुर्मतिदानवदूतदुरन्तगते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll७ll

अयि शरणागतवैरिवधूजनवीरवराभयदायिकरे
त्रिभुवनमस्तकशूलविरोधिशिरोधिकृतामलशूलकरे l
दुमिदुमितामरदुन्दुभिनादमुहुर्मुखरीकृतदिङ्निकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll८ll

सुरललनाततथेयितथेयितथाभिनयोत्तरनृत्यरते
कृतकुकुथाकुकुथोदिडदाडिकतालकुतूहल गानरते l
धुधुकुटधूधुटधिन्धिमितध्वनिघोरमृदंगनिनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll९ll

जय जय जाप्यजये जयशब्दपरस्तुतितत्परविश्वनुते
झणझणझिंझिमझिंकृतनूपुरशिंञ्जितमोहितभूतपते l
नटितनटार्धनटीनटनायकनाटननाटितनाट्यरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१०ll

अयि सुमनःसुमनःसुमनःसुमनःसुमनोरमकान्तियुते
श्रितरजनीरजनीरजनीरजनीरजनीकरवक्त्रभृते l
सुनयनविभ्रमरभ्रमरभ्रमरभ्रमरभ्रमराभिदृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll११ll

महितमहाहवमल्लमतल्लिकवल्लितरल्लितभल्लिरते
विरचितवल्लिकपालिकपल्लिकझिल्लिकभिल्लिकवर्गवृते l
श्रुतकृतफुल्लसमुल्लसितारुणतल्लजपल्लवसल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१२ll

अयि सुदतीजनलालसमानसमोहन मन्मथराजसुते
अविरलगण्डगलन्मदमेदुरमत्तमतंगजराजगते l
त्रिभुवनभूषणभूतकलानिधिरूपपयोनिधिराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१३ll

कमलदलामलकोमलकान्तिकलाकलितामलभाललते
सकलविलासकलानिलयक्रमकेलिचलत्कलहंसकुले l
अलिकुलसंकुलकुन्तलमण्डलमौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१४ll

करमुरलीरववर्जितकूजितलज्जितकोकिलमञ्जुमते
मिलितमिलिन्दमनोहरगुंजितरंजितशैलनिकुंजगते l
निजगणभूतमहाशबरीगणरंगणसम्भृतकेलिरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१५ll

कटितटपीतदुकूलविचित्रमयूखतिरस्कृतचण्डरुचे
जितकनकाचलमौलिमदोर्जितगर्जितकुंजरकुम्भकुचे l
प्रणतसुराsसुरमौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१६ll

विजितसहस्रकरैकसहस्रकरैकसहस्रकरैकनुते
कृतसुरतारकसंगरतारकसंगरतारकसूनुनुते l
सुरथसमाधिसमानसमाधिसमानसमाधिसुजाप्यरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१७ll

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् l
तव पदमेव परं पदमस्त्विति शीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१८ll

कनकलसत्कलशीकजलैरनुषिंचति तेऽङ्गणरंगभुवं
भजति स किं न शचीकुचकुम्भनटीपरिरम्भसुखानुभवम् l
तव चरणं शरणं करवाणि सुवाणि पथं मम देहि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll१९ll

तव विमलेन्दुकलं वदनेन्दुमलं कलयन्ननुकूलयते
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियते l
मम तु मतं शिवनामधने भवती कृपया किमु न क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll२०ll

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननीति यथाsसि मयाsसि तथाsनुमतासि रमे l
यदुचितमत्र भवत्पुरगं कुरु शाम्भवि देवि दयां कुरु मे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ll२१ll

स्तुतिमिमां स्तिमित: सुसमाधिना नियमतो यमतोsनुदिनं पठेत् ।
प्रिया रम्या स निषेव्यते परिजनोsरिजनोsपि च ते भजेत् ll२२ll

ll इति श्रीमहिषासुरमर्दिनि स्तोत्रं संपूर्णम् ll

Sunday 29 January 2023

51 Shakti Peeth


५१ शक्ति पीठ 

1. किरीट शक्तिपीठ
2. कात्यायनी शक्तिपीठ
3. करवीर शक्तिपीठ
4. श्री पर्वत शक्तिपीठ
5. विशालाक्षी शक्तिपीठ
6. गोदावरी तट शक्तिपीठ
7. शुचीन्द्रम शक्तिपीठ
8. पंच सागर शक्तिपीठ
9. ज्वालामुखी शक्तिपीठ
10. भैरव पर्वत शक्तिपीठ
11. अट्टहास शक्तिपीठ
12. जनस्थान शक्तिपीठ
13. कश्मीर शक्तिपीठ या अमरनाथ शक्तिपीठ
14. नन्दीपुर शक्तिपीठ
15. श्री शैल शक्तिपीठ
16. नलहटी शक्तिपीठ
17. मिथिला शक्तिपीठ
18. रत्नावली शक्तिपीठ
19. अम्बाजी शक्तिपीठ
20. जालंध्र शक्तिपीठ
21. रामागरि शक्तिपीठ
22. वैद्यनाथ शक्तिपीठ
23. वक्त्रोश्वर शक्तिपीठ
24. कण्यकाश्रम कन्याकुमारी शक्तिपीठ
25. बहुला शक्तिपीठ
26. उज्जयिनी शक्तिपीठ
27. मणिवेदिका शक्तिपीठ
28. प्रयाग शक्तिपीठ
29. विरजाक्षेत्रा, उत्कल शक्तिपीठ
30. कांची शक्तिपीठ
31. कालमाध्व शक्तिपीठ
32. शोण शक्तिपीठ
33. कामाख्या शक्तिपीठ
34. जयन्ती शक्तिपीठ
35. मगध् शक्तिपीठ
36. त्रिस्तोता शक्तिपीठ
37. त्रिपुरी सुन्दरी शक्तित्रिपुरी पीठ
38. विभाष शक्तिपीठ
39. देवीकूप पीठ कुरुक्षेत्र शक्तिपीठ
40. युगाद्या शक्तिपीठ, क्षीरग्राम शक्तिपीठ
41. विराट का अम्बिका शक्तिपीठ
42. कालीघाट शक्तिपीठ
43. मानस शक्तिपीठ
44. लंका शक्तिपीठ
45. गण्डकी शक्तिपीठ
46. गुह्येश्वरी शक्तिपीठ
47. हिंगलाज शक्तिपीठ
48. सुगंध शक्तिपीठ
49. करतोयाघाट शक्तिपीठ
50. चट्टल शक्तिपीठ
51. यशोर शक्तिपीठ

Saturday 28 January 2023

Shri Margabandhu Stotram in Sanskrit

मार्गबंधु स्तोत्रं | मार्गबंधु स्तोत्रम्

सूचना यह महान स्तोत्र रत्न अप्पय्या दीक्षिता (1520-1593) द्वारा लिखा गया था। वे आदि शंकर के बाद अद्वैत सिद्धांत के सबसे बड़े व्याख्याकार थे।यह स्तोत्र तमिलनाडु के दक्षिण अर्कोट जिले के वेल्लोर के पास विरिंचिपुरम के भगवान मार्गबंधु की स्तुति में लिखा गया है। यात्रा करने वाले व्यक्ति को यात्रा से पहले, यात्रा के दिन और यात्रा समाप्त होने के बाद इसका पाठ करना चाहिए। मार्गबंधु के रूप में भगवान शिव हमेशा उनके साथ रहेंगे और उनकी रक्षा करेंगे।

शंभो महादेव शिव शम्भो महादेव देव शिव शंभो शंभो महादेव देव...शंभो महा देव देव, शिव शंभो महा देव देवसा शंभो, शंभो महादेव देव l

मार्गबन्धुस्तोत्रम् अप्पय्यदीक्षितेन्द्रैः विरचितम्

श्रीमार्गबन्धुपञ्चरत्नमाला अथवा पञ्चरत्नस्तवं मार्गबन्धुस्तोत्रम् ।

फालावनम्रत्किरीटं फालनेत्रार्चिषा दग्धपञ्चेषुकीटम् । शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबन्धुम् । शम्भो महादेव देव, शम्भो महादेव देवेश शम्भो ॥ १॥

अङ्गे विराजद्भुजङ्गं अभ्रगङ्गातरङ्गाभिरामोत्तमाङ्गम् । ओंकारवाटीकुरङ्गं सिद्धसंसेविताङ्घ्रिं भजे मार्गबन्धुम् । शम्भो महादेव देव, शम्भो महादेव देवेश शम्भो ॥ २॥

नित्यम् चिदानन्दरूपं निह्नुताशेषलोकेशवैरिप्रतापम् । कार्तस्वरागेन्द्रचापं कृत्तिवासं भजे दिव्यसन्मार्गबन्धुम् । शम्भो महादेव देव, शम्भो महादेव देवेश शम्भो ॥ ३॥

कन्दर्पदर्पघ्नमीशं कालकण्ठं महेशं महाव्योमकेशम् । कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबन्धुम् । शम्भो महादेव देव, शम्भो महादेव देवेश शम्भो ॥ ४॥

मन्दारभूतेरुदारं मन्दरागेन्द्रसारं महागौर्यदूरम् । सिन्दूरदूरप्रचारं सिन्धुरजातिधीरं भजे मार्गबन्धुम् । शम्भो महादेव देव, शम्भो महादेव देवेश शम्भो ॥ ५॥ 

अप्पय्ययज्ज्वेन्द्र गीतं स्तोत्रराजं पठेद्यस्तु भक्त्या प्रयाणे । तस्यार्थसिद्धिं विधत्ते मार्गमध्येऽभयं चाशुतोषो महेशः । (अप्पय्ययमखिवर्यरचितं पञ्चरत्नस्तवं मार्गबन्धोरुदारम् । नित्यं पठेद्यस्तु भक्त्या तस्य मुक्तिः करस्यैव सायुज्यरूपम् ) l शम्भो महादेव देव, शम्भो महादेव देवेश शम्भो ॥ ६॥

इति श्रीअप्पय्यदीक्षितेन्द्रैः विरचितं मार्गबन्धुस्तोत्रम् सम्पूर्णम् ।

Navarna Mantra

नवार्ण मंत्र

नवार्ण मंत्र का अर्थ है नौ वर्ण वाला मंत्र। अपने नाम के अनुरूप देवी के नवार्ण मंत्र में नौ वर्ण या अक्षर होते हैं। नौ अक्षरों वाले नवार्ण मंत्र के एक-एक अक्षर का संबंध दुर्गा की एक-एक शक्ति से है और उस एक-एक शक्ति का संबंध एक-एक ग्रह से है। इसलिए नवरात्रि में नवार्ण मंत्र की सिद्धि करके ग्रहों को अपने अनुकूल किया जा सकता है।

यह नौ वर्णों वाला मंत्र है

।। 'ऐं ह्रीं क्लीं चामुंडायै विच्चे" ।।

मंत्र के प्रत्येक वर्ण की व्याख्या

• नवार्ण मंत्र का पहला अक्षर है ऐं। यह सूर्य ग्रह को नियंत्रित करता है।

• दूसरा अक्षर है ह्रीं। यह चंद्र ग्रह को नियंत्रित करता है।

• तीसरा अक्षर है क्लीं। यह मंगल को नियंत्रित करता है।

• चौथा अक्षर है चा। यह बुध को नियंत्रित करता है।

• पांचवा अक्षर है मुं। यह बृहस्पति को अनुकूल बनाता है।

• छठा अक्षर है डा। यह शुक्र ग्रह को नियंत्रित करके उसकी पीड़ा को शांत करता है।

• सातवां अक्षर है यै। यह शनि ग्रह को नियंत्रित करता है।

• आठवां अक्षर है वि। यह राहु ग्रह को अपने आधिपत्य में रखता है।

• नवां अक्षर है च्चे। यह केतु ग्रह को नियंत्रित करके उसकी पीड़ा से मुक्ति दिलाता है।

प्रत्येक नवार्ण का संबंध देवी से

नवार्ण मंत्र के प्रत्येक वर्ण का संबंध देवी दुर्गा की एक-एक शक्ति से है। ये शक्तियां हैं क्रमश: शैलपुत्री, ब्रह्मचारिणी, चंद्रघंटा, कुष्मांडा, स्कंदमाता, कात्यायिनी, कालरात्रि, महागौरी तथा सिद्धिदात्री। इनकी उपासना क्रमानुसार नवरात्रि के पहले दिन से लेकर नौवें दिन तक की जाती है।

प्रत्येक नवार्ण का संबंध देवी से

नवार्ण मंत्र के प्रत्येक वर्ण का संबंध देवी दुर्गा की एक-एक शक्ति से है। ये शक्तियां हैं क्रमश: शैलपुत्री, ब्रह्मचारिणी, चंद्रघंटा, कुष्मांडा, स्कंदमाता, कात्यायिनी, कालरात्रि, महागौरी तथा सिद्धिदात्री। इनकी उपासना क्रमानुसार नवरात्रि के पहले दिन से लेकर नौवें दिन तक की जाती है।

कैसे करें नवार्ण मंत्र की साधना

• देवी का यह नवार्ण मंत्र अत्यंत चमत्कारिक और उग्र है। इसलिए इसका जाप या सिद्धि करने में अत्यंत सावधानी और सात्विकता की आवश्यकता होती है। इसे सिद्ध करने से पहले अपने गुरु की आज्ञा और मार्गदर्शन अवश्य लें।

• नवार्ण मंत्र की सिद्धि के लिए नवरात्रि के नौ दिनों में ब्रह्मचर्य का पालन करना आवश्यक है। काम, क्रोध, लोभ, मोह से दूर रहना पहली शर्त है।

• नवार्ण मंत्र के तीन देवता ब्रह्मा, विष्णु और महेश हैं। इसकी तीन देवियां महाकाली, महालक्ष्मी तथा महासरस्वती हैं।

• दुर्गा की यह नौ शक्तियां धर्म, अर्थ, काम और मोक्ष इन चारों पुरुषार्थों की प्राप्ति में भी सहायक होती हैं।

• नवार्ण मंत्र का जाप 108 दाने की माला पर कम से कम तीन बार करें। माला स्फटिक की लेना उत्तम रहता है।

• मंत्र साधना प्रारंभ करने से पहले अपनी अभीष्ट कामना की पूर्ति का संकल्प लें।

• प्रतिदिन एक निश्चित समय पर पूजा स्थान पर लाल कपड़े पर देवी की प्रतिमा या चित्र स्थापित करके गाय के घी का दीपक प्रज्जवलित करके पूर्वाभिमुख होकर मंत्र जपें।

नवार्ण मंत्र के लाभ

• देवी के नवार्ण मंत्र से नवग्रहों की पीड़ा शांत होती है।

• नवग्रहों का असंतुलन दूर होता है।

• धन संपदा, मान-सम्मान, पद-प्रतिष्ठा की प्राप्ति होती है।

• नवार्ण मंत्र के जप से आत्मविश्वास, बल और साहस में वृद्धि होती है।

• शत्रुओं का नाश होता है।

Siddha Kunjika Stotram lyrics in Sanskrit

सिद्ध कुंजिका स्तोत्र

शिव उवाच

शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ll१ll

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ll२ll

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ll३ll

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।
मारणं मोहनं वश्यं स्तंभोच्चाटनादिकम।
पाठमात्रेण संसिध्येत् कुंजिकास्तोत्रमुत्तमम् ll४ll

अथ मंत्रः

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा l

इति मंत्रः l

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि l
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ll१ll

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि l
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ll२ll

ऐंकारी सृष्टिरुपायै ह्रींकारी प्रतिपालिका l
क्लींकारी कामरूपिण्यै बीजरूपे नमोस्तु ते ll३ll

चामुण्डा चण्डघाती च यैकारी वरदायिनी l
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ll४ll

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी l
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ll५ll

हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी l
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ll६ll

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं l
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ll७ll

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा l
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरुष्व मे ll८ll

इदं तु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे l
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ll

यस्तु कुंजिकया देवि हीनां सप्तशतीं पठेत् l
न तस्य जायते सिद्धिररण्ये रोदनं यथा ll

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं सम्पूर्णम् l

ll ॐ तत्सत् ll

-------------------------------------------

शिव जी ने कहा:-

देवी! सुनो। मैं उत्तम कुंजिका स्तोत्र का ज्ञान उपदेश करूँगा, जिस मन्त्र के प्रभाव से देवीचण्डी का जप (पाठ) सफल होता है ll१ll

कवच, अर्गला, कीलक, रहस्य, सूक्त, ध्यान, न्यास यहाँ तक कि अर्चन भी आवश्यक नहीं है ll२ll

केवल कुंजिका के पाठ से दुर्गापाठ का फल प्राप्त हो जाता है। यह सिद्ध कुंजिका स्तोत्र अत्यंत गुप्त और देवों के लिए भी दुर्लभ है ll३ll

हे पार्वती! इसे स्वयोनि (गुप्त अंग) की भाँति प्रयत्न पूर्वक गुप्त रखना चाहिये। यह उत्तम कुंजिका स्तोत्र केवल पाठके द्वारा मारण, मोहन, वशीकरण, स्तम्भन और उच्चाटन आदि (आभिचारिक ) उद्देश्यों को सिद्ध करता है ll४ll

मन्त्र :- ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे॥ ॐ ग्लौं हुं क्लींजूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा॥

हे रुद्रस्वरूपिणी! । हे मधु दैत्य को मारने वाली! । कैटभविनाशिनीको नमस्कार। महिषासुर को मारने वाली देवी! तुम्हें प्रणाम है ll१ll

शुम्भ का हनन करने वाली और निशुम्भ को मारने वाली! तुम्हें नमस्कार है। हे महादेवि! मेरे जपको जाग्रत् और सिद्ध करो ll२ll

‘ ऐंकार ‘ के रूपमें सृष्टि स्वरूपिणी, ‘ ह्रीं ‘ के रूपमें सृष्टि पालन करने वाली। ‘ क्लीं ‘ के रूपमें कामरूपिणी ( तथा निखिल ब्रह्माण्ड ) की बीज रूपिणी देवी! तुम्हें नमस्कार है ll३ll

चामुण्डा के रूप में चण्ड विनाशिनी और ‘ यैकार ‘ के रूपमें तुम वर देने वाली हो। ‘ विच्चे ‘ रूपमें तुम नित्य ही अभय देती हो। ( इस प्रकार ‘ ऐं ह्रीं क्लीं चामुण्डायै विच्चे’ ) तुम इस मन्त्रका स्वरूप हो ll४ll

‘धां धीं धूं ‘ के रूपमें धूर्जटी ( शिव ) -की तुम पत्नी हो। ‘ वां वीं वू ‘ के रूपमें तुम वाणी की अधीश्वरी हो। ‘ क्रां क्रीं क्रू ‘ के रूपमें कालिकादेवी, ‘ शां शी शृं ‘ के रूपमें मेरा कल्याण करो ll५ll

‘ हुं हुं हुंकार ‘ स्वरूपिणी, ‘ जं जं जं ‘ जम्भनादिनी, ‘ भ्रां भी ‘ के रूप में हे कल्याण कारिणी भैरवी भवानी! तुम्हें बार-बार प्रणाम ll६ll

‘ अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं धिजाग्रं धिजाग्रं ‘ इन सबको तोड़ो और दीप्त करो, करो स्वाहा ll७ll

‘ पां पी पूं ‘ के रूपमें तुम पार्वती पूर्णा हो। ‘ खां खी खू ‘ के रूपमें तुम खेचरी ( आकाश चारिणी ) अथवा खेचरी मुद्रा हो। ‘ सां सी सूं ‘ स्वरूपिणी सप्तशती देवी के मन्त्र को मेरे लिये सिद्ध करो ll८ll

यह कुंजिका स्तोत्र मन्त्र को जगाने के लिये है। इसे भक्ति हीन पुरुषको नहीं देना चाहिये। हे पार्वती! इसे गुप्त रखो। हे देवी! जो बिना कुंजिका के सप्तशती का पाठ करता है उसे उसी प्रकार सिद्धि नहीं मिलती जिस प्रकार वन में रोना निरर्थक होता है l

इस प्रकार श्रीरुद्रयामलके गौरीतन्त्रमें शिव-पार्वती-संवादमें सिद्धकुंजिकास्तोत्र सम्पूर्ण हुआ l


108 Names of Lord Shiva


भगवान शिव के 108 नाम (108 Names of Lord Shiva in Hindi) 

1.शिव – कल्याण स्वरूप
2.महेश्वर – माया के अधीश्वर
3.शम्भू – आनंद स्वरूप वाले
4.पिनाकी – पिनाक धनुष धारण करने वाले
5.शशिशेखर – चंद्रमा धारण करने वाले
6.वामदेव – अत्यंत सुंदर स्वरूप वाले
7.विरूपाक्ष – विचित्र अथवा तीन आंख वाले 
8.कपर्दी – जटा धारण करने वाले
9.नीललोहित – नीले और लाल रंग वाले
10.शंकर – सबका कल्याण करने वाले
11.शूलपाणी – हाथ में त्रिशूल धारण करने वाले
12.खटवांगी- खटिया का एक पाया रखने वाले
13.विष्णुवल्लभ – भगवान विष्णु के अति प्रिय
14.शिपिविष्ट – सितुहा में प्रवेश करने वाले
15.अंबिकानाथ- देवी भगवती के पति
16.श्रीकण्ठ – सुंदर कण्ठ वाले
17.भक्तवत्सल – भक्तों को अत्यंत स्नेह करने वाले
18.भव – संसार के रूप में प्रकट होने वाले
19.शर्व – कष्टों को नष्ट करने वाले
20.त्रिलोकेश- तीनों लोकों के स्वामी
21.शितिकण्ठ – सफेद कण्ठ वाले
22.शिवाप्रिय – पार्वती के प्रिय
23.उग्र – अत्यंत उग्र रूप वाले
24.कपाली – कपाल धारण करने वाले
25.कामारी – कामदेव के शत्रु, अंधकार को हरने वाले
26.सुरसूदन – अंधक दैत्य को मारने वाले
27.गंगाधर – गंगा को जटाओं में धारण करने वाले
28.ललाटाक्ष – माथे पर आंख धारण किए हुए 
29.महाकाल – कालों के भी काल
30.कृपानिधि – करुणा की खान
31.भीम – भयंकर या रुद्र रूप वाले
32.परशुहस्त – हाथ में फरसा धारण करने वाले
33.मृगपाणी – हाथ में हिरण धारण करने वाले
34.जटाधर – जटा रखने वाले
35.कैलाशवासी – कैलाश पर निवास करने वाले 
36.कवची – कवच धारण करने वाले
37.कठोर – अत्यंत मजबूत देह वाले
38.त्रिपुरांतक – त्रिपुरासुर का विनाश करने वाले 
39.वृषांक – बैल-चिह्न की ध्वजा वाले
40.वृषभारूढ़ – बैल पर सवार होने वाले
41.भस्मोद्धूलितविग्रह – भस्म लगाने वाले
42.सामप्रिय – सामगान से प्रेम करने वाले
43.स्वरमयी – सातों स्वरों में निवास करने वाले
44.त्रयीमूर्ति – वेद रूपी विग्रह करने वाले
45.अनीश्वर – जो स्वयं ही सबके स्वामी है
46.सर्वज्ञ – सब कुछ जानने वाले
47.परमात्मा – सब आत्माओं में सर्वोच्च
48.सोमसूर्याग्निलोचन – चंद्र, सूर्य और अग्निरूपी आंख वाले
49.हवि – आहुति रूपी द्रव्य वाले
50.यज्ञमय – यज्ञ स्वरूप वाले
51.सोम – उमा के सहित रूप वाले
52.पंचवक्त्र – पांच मुख वाले
53.सदाशिव – नित्य कल्याण रूप वाले
54.विश्वेश्वर- विश्व के ईश्वर
55.वीरभद्र – वीर तथा शांत स्वरूप वाले
56.गणनाथ – गणों के स्वामी
57.प्रजापति – प्रजा का पालन- पोषण करने वाले
58.हिरण्यरेता – स्वर्ण तेज वाले
59.दुर्धुर्ष – किसी से न हारने वाले
60.गिरीश – पर्वतों के स्वामी
61.गिरिश्वर – कैलाश पर्वत पर रहने वाले
62.अनघ – पापरहित या पुण्य आत्मा
63.भुजंगभूषण – सांपों व नागों के आभूषण धारण करने वाले
64.भर्ग – पापों का नाश करने वाले
65.गिरिधन्वा – मेरू पर्वत को धनुष बनाने वाले
66.गिरिप्रिय – पर्वत को प्रेम करने वाले
67.कृत्तिवासा – गजचर्म पहनने वाले
68.पुराराति – पुरों का नाश करने वाले
69.भगवान् – सर्वसमर्थ ऐश्वर्य संपन्न
70.प्रमथाधिप – प्रथम गणों के अधिपति
71.मृत्युंजय – मृत्यु को जीतने वाले
72.सूक्ष्मतनु – सूक्ष्म शरीर वाले
73.जगद्व्यापी- जगत में व्याप्त होकर रहने वाले
74.जगद्गुरू – जगत के गुरु
75.व्योमकेश – आकाश रूपी बाल वाले
76.महासेनजनक – कार्तिकेय के पिता
77.चारुविक्रम – सुन्दर पराक्रम वाले
78.रूद्र – उग्र रूप वाले
79.भूतपति – भूतप्रेत व पंचभूतों के स्वामी
80.स्थाणु – स्पंदन रहित कूटस्थ रूप वाले
81.अहिर्बुध्न्य – कुण्डलिनी- धारण करने वाले
82.दिगम्बर – नग्न, आकाश रूपी वस्त्र वाले
83.अष्टमूर्ति – आठ रूप वाले
84.अनेकात्मा – अनेक आत्मा वाले
85.सात्त्विक- सत्व गुण वाले
86.शुद्धविग्रह – दिव्यमूर्ति वाले
87.शाश्वत – नित्य रहने वाले
88.खण्डपरशु – टूटा हुआ फरसा धारण करने वाले
89.अज – जन्म रहित
90.पाशविमोचन – बंधन से छुड़ाने वाले
91.मृड – सुखस्वरूप वाले
92.पशुपति – पशुओं के स्वामी
93.देव – स्वयं प्रकाश रूप
94.महादेव – देवों के देव
95.अव्यय – खर्च होने पर भी न घटने वाले
96.हरि – विष्णु समरूपी 
97.पूषदन्तभित् – पूषा के दांत उखाड़ने वाले
98.अव्यग्र – व्यथित न होने वाले
99.दक्षाध्वरहर – दक्ष के यज्ञ का नाश करने वाले
100.हर – पापों को हरने वाले
101.भगनेत्रभिद् - भग देवता की आंख फोड़ने वाले
102.अव्यक्त - इंद्रियों के सामने प्रकट न होने वाले
103.सहस्राक्ष - अनंत आँख वाले
104.सहस्रपाद - अनंत पैर वाले
105.अपवर्गप्रद - मोक्ष देने वाले
106.अनंत - देशकाल वस्तु रूपी परिच्छेद से रहित
107.तारक - तारने वाले
108.परमेश्वर - प्रथम ईश्वर

Shri Rudrashtakam in Sanskrit


|| श्री रुद्राष्टकम् ||

नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्म वेदस्वरूपं |
निजं निर्गुणं निर्विकल्पं निरीहं
चिदाकाशमाकाशवासं भजेङहं || १ ||

निराकारमोंकारमूलं तुरीयं
गिरा ग्यान गोतीतमीशं गिरीशं
करालं महाकाल कालं कृपालं
गुणागार संसारपारं नतोङहं || २ || 

तुषाराद्रि संकाश गौरं गभीरं
मनोभूत कोटि प्रभा श्री शरीरं |
स्फुरन्मौलि कल्लोलिनी चारु गंगा
लसद्भालबालेन्दु कण्ठे भुजंगा || ३ || 

चलत्कुण्डलं भ्रू सुनेत्रं विशालं
प्रसन्नाननं नीलकण्ठं दयालं |
मृगाधीशचर्माम्बरं मुण्डमालं
प्रियं शंकरं सर्वनाथं भजामि || ४ || 

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
अखण्डं अजं भानुकोटिप्रकाशम् |
त्रयः शूलनिर्मूलनं शूलपाणिं
भजेङहं भावानीपतिं भावगम्यं || ५ || 

कलातीत कल्याण कल्पान्तकारी
सदा सज्जनान्ददाता पुरारी |
चिदानंद संदोह मोहापहारी
प्रसीद प्रसीद प्रभो मन्मथारी || ६ || 

न यावद उमानाथ पादारविन्दं
भजन्तीह लोके परे वा नराणाम् |
न तावत्सुखं शान्ति संतापनाशं
प्रसीद प्रभो सर्वभूताधिवासं || ७ ||

न जानामि योगं जपं नैव पूजां
नतोङहं सदा सर्वदा शम्भु तुभ्यम् |
जरा जन्म दुःखौघ तातप्यमानं
प्रभो पाहि आपन्नमामीश शम्भो || ८ ||

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये।
ये पठन्ति नरा भक्तया तेषां शम्भु : प्रसीदति || 


Sri Lalitha Tripura Sundari Hriday Stotram


॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥

॥ अथ श्रीमत् ललितात्रिपुरसुन्दरीहृदयस्तोत्रसाधना ॥

ॐ शुद्धस्फटिकसङ्काशं द्विनेत्रं करुणानिधिम् ।
वराभयकरं वन्दे श्रीगुरुं शिवरूपिणम् ॥ १॥

भक्ताज्ञानतमोभानुं मूर्ध्नि पङ्कजसंस्थितम् ।
सदाशिवमयं नित्यं श्रीगुरुं प्रणमाम्यहम् ॥ २॥

श्रीविद्यां जगतां धात्रीं सर्गस्थितिलयेश्वरीम् ।
नमामि ललितां नित्यं महात्रिपुरसुन्दरीम् ॥ ३॥

बिन्दुत्रिकोणसंयुक्तं वसुकोणसमन्वितम् ।
दशकोणद्वयोपेतं भुवनारसमन्वितम् ॥ ४॥

दलाष्टकसमोपेतं दलषोडशकान्वितम् ।
वृत्तत्रयान्वितं भूमिसदनत्रयभूषितम् ॥ ५॥

नमामि ललिताचक्रं भक्तानामेतदिष्टदम् ।
अमृताम्भोनिधौ तत्र रत्नद्वीपं नमाम्यहम् ॥ ६॥

नानावृक्षमहोद्यानं वन्देऽहं कल्पवाटिकाम् ।
सन्तानवाटिकां वन्दे हरिचन्दनवाटिकाम् ॥ ७॥

मन्दारवाटिकां वन्दे पारिजाताख्यवाटिकाम् ।
नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ ८॥

पुष्परागमहारत्नप्राकारं प्रणमाम्यहम् ।
पद्मरागाख्यमणिभिः प्राकारं सर्वदा भजे ॥ ९॥

गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारं प्रणमामि तवेश्वरि ॥ १०॥

इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् ।
मुक्तारत्नमयं चैव प्राकारं सर्वदा भजे ॥ ११॥

मरकताख्यमहारत्नप्राकाराय नमस्तव ।
विद्रुमाख्यमहारत्नप्राकारं तु तवाश्रये ॥ १२॥

माणिक्यमण्डपं वन्दे सहस्रस्तम्भमण्डपम् ।
ललिते तव देवेशि भजाम्यमृतवापिकाम् ॥ १३॥

आनन्दवापिकां वन्दे भजे चैव विमर्शिकाम् ।
भजे बालातपोद्गारं चन्द्रिकोद्गारमाश्रये ॥ १४॥

महाश‍ृङ्गारपरिखां महापद्माटवीं भजे ।
चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ १५॥

पूर्वाम्नायमयं पूर्वद्वारं देवि भजामि ते ।
दक्षिणाम्नाय रूपं ते दक्षिणद्वारमाश्रये ॥ १६॥

नमामि ते परं द्वारं पश्चिमाम्नायरूपकम् ।
वन्देऽहमुत्तरं द्वारमुत्तराम्नायरूपकम् ॥ १७॥

ऊर्ध्वाम्नायमऽहं वन्दे ऊर्ध्वद्वारं कुलेश्वरि ।
ललिते तव देवेशि महासिंहासनं भजे ॥ १८॥

ब्रह्मात्मकमञ्चपादमेकं तव नमाम्यहम् ।
एकं विष्णुमयं मञ्चपादं तव नमाम्यहम् ॥ १९॥

एकं रुद्रमयं मञ्चपादं तव नमाम्यहम् ।
मञ्चपादं नमाम्येकं तव देवीश्वरात्मकम् ॥ २०॥

मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् ।
नमामि ते हंसतूलतलिमां परमेश्वरि ॥ २१॥

भजामि ते हंसतूल महोपाधानमुत्तमम् ।
कौसुम्भास्तरणं देवि तव नित्यं नमाम्यहम् ॥ २२॥

मानसपूजा ।

महावितानकं वन्दे महाजवनिकां भजे ।
एवं पूजागृहं ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ २३॥

मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् ।
अभितस्ते महादेवि दीपाँस्तान् दर्शयाम्यहम् ॥ २४॥

मूलेन त्रिपुराचक्रं तव सम्पूजयाम्यहम् ।
त्रिभिःखण्डैस्तव त्र्यस्त्रं पूजयामि शिवप्रिये ॥ २५॥

वाय्वग्निजलसंयुक्तप्राणायामैरहं शिवे ।
शोषणं दाहनं देवि करोम्याप्लावनं तथा ॥ २६॥

त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् ।
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ २७॥

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ॥ २८॥

नारायणोऽहं ब्रह्माऽहं भैरवोऽहं शिवोऽस्म्यहम् ।
देवोऽहं परमात्माऽहं महात्रिपुरसुन्दरि ॥ २९॥

ध्यात्वैवं वज्रकवचं न्यासं तव करोम्यहम् ।
कुमारीबीजसंयुक्तं महात्रिपुरसुन्दरि ॥ ३०॥

मां रक्ष रक्षेति हृदि करोम्यञ्जलिमीश्वरि ।
नमो देव्यासनायेति ते करोम्यासनं शिवे ॥ ३१॥

चक्रासनं नमस्यामि सर्वमन्त्रासनं भजे ।
साध्यसिद्धासनं वन्दे मन्त्रैरेभिर्महेश्वरि ॥ ३२॥

करोम्यस्मिंश्चक्रमन्त्रदेवतासनमुत्तमम् ।
करोम्यथ षडङ्गाख्यं मातृकाश्च करोम्यहम् ॥ ३३॥

वशिन्याद्यष्टकं न्यासं षोढान्यासं करोम्यहम् ।
महाषोढां ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ ३४॥

चक्रन्यासं ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् ।
केशवादि महान्यासं कामन्यासं करोम्यहम् ॥ ३५॥

कलान्यासं ततः कुर्वे कुर्वे कामकलाह्वयम् ।
पीठन्यासं ततः कुर्वे तत्त्वन्यासं करोम्यहम् ॥ ३६॥

ततः करोमि स्थित्यादिन्यासं तत् त्रिपुरेश्वरि ।
ततः शुद्धोदकेनाहं वामभागे महेश्वरि ॥ ३७॥

करोमि मण्डलं वृत्तं चतुरस्रं शिवप्रिये ।
पुष्पैरभ्यर्च्य साधारं शङ्खं संस्थापयाम्यहम् ॥ ३८॥

अर्चयामि षडङ्गेन जलमापूरयाम्यहम् ।
ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ॥ ३९॥

तज्जलेन जगन्मातस्त्रिकोणं वृत्तसंयुतम् ।
षट्कोणं चतुरस्त्रं च मण्डलं प्रकरोम्यहम् ॥ ४०॥

विद्यया पूजनं मध्ये खण्डैस्त्र्यस्त्राभिपूजनम् ।
बीजावृत्या कोणषट्कं पूजयामि शिवप्रिये ॥ ४१॥

तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये ।
धूमार्चिषं नमस्यामि ऊष्मां च ज्वलिनीं भजे ॥ ४२॥

ज्वलिनीं च नमस्यामि वन्देऽहं विस्फुल्लिङ्गिनीम् ।
सुश्रियं च सुरूपां च कपिलां प्रणमाम्यहम् ॥ ४३॥

नौमि हव्यवहां नित्यं भजे कव्यवहां कलाम् ।
यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ ४४॥

सूर्यस्य मण्डलं तत्र कलाद्वादशकात्मकम् ।
अर्घ्यपात्रे त्वऽहं वन्दे तपिनीं तापिनीं भजे ॥ ४५॥

धूम्रां मरीचिं वन्देऽहं ज्वालिनीं च रुचिं भजे ।
सुषुम्णां भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ ४६॥

धारिणीं च क्षमां वन्दे सौरा एताः कला भजे ।
सोमस्य मण्डलं तत्र कलाः षोडशकात्मकाः ॥ ४७॥

अर्घ्यामृतात्मकं वन्देऽमृतां मानदां स्तुवे ।
पूषां तुष्टिं भजे पुष्टिं रतिं धृतिमहं भजे ॥ ४८॥

शशिनीं चन्द्रिकां वन्दे कान्तिं ज्योत्स्नां श्रियं भजे ।
नौमि प्रीतिं चाङ्गदां च पूर्णां पूर्णामृतां भजे ॥ ४९॥

स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः ।
त्रिकोणलेखनं कुर्वे अकथादिसुरेखकम् ॥ ५०॥

हळक्षवर्णसंयुक्तं स्थितान्तर्हंसभास्वरम् ।
वाक्कामशक्तिसंयुक्तं हंसेनाराधयाम्यहम् ॥ ५१॥

वृत्ताद्बहिः षडस्रे च लेखनं प्रकरोम्यहम् ।
पुरोभागादि षट्कोणं षडङ्गेनार्चयाम्यहम् ॥ ५२॥

श्रीविद्यायाः सप्तवारं करोम्यत्राभिमन्त्रणम् ।
समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ ५३॥

ध्यायामि पूजाद्रव्यं ते सर्वं विद्यामयं शुभम् ।
चतुर्नवति सन्मन्त्रान् स्पृष्ट्वा तत्प्रजपाम्यहम् ॥ ५४॥

वह्नेर्दशकलाः सूर्यकलाद्वादशकं भजे ।
आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ ५५॥

सृष्टिमृद्धिं स्मृतिं वन्दे मेधां कान्तिं नमाम्यहम् ।
लक्ष्मीं धृतिं स्थिरांवन्दे स्थितिं सिद्धिं भजाम्यहम् ॥ ५६॥

एतां ब्रह्मकलां वन्दे जरां तां पालिनीं भजे ।
शान्तिं नमामीश्वरीं च रतिं वन्दे च कामिकाम् ॥ ५७॥

वरदां ह्लादिनीं वन्दे प्रीतिं दीर्घां भजाम्यहम् ।
टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ ५८॥

एता विष्णोः कला वन्दे तीक्ष्णां रौद्रीं भयां तथा ।
निद्रां तन्द्रां क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ ५९॥

उद्गारीं च भजे मृत्युमेता रुद्रकला भजे ।
पीतां श्वेतां भजे नित्यमरुणां च तथा भजे ॥ ६०॥

भजेऽसितां तथाऽनन्तां षादिभिः सहितास्तथा ।
ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ ६१॥

निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं नमाम्यहम् ।
इन्धिकां दीपिकां चैव रेचिकां मोचिकां तथा ॥ ६२॥

परां सूक्ष्मां नमस्यामि नौमि सूक्ष्मामृतां कलाम् ।
वन्दे ज्ञानां कलां चैव तथा ज्ञानामृतां कलाम् ॥ ६३॥

आप्यायिनीं व्यापिनीं च व्योमरूपां नमाम्यहम् ।
कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ ६४॥

हांसाख्यं च महामन्त्रं ज्योतिषं हंसमाश्रये ।
प्रतत्प्रथमविश्वान्तं मन्त्रं ज्योतिषमाश्रये ॥ ६५॥

त्र्यम्बकं च नमस्यामि तद्विष्णोः प्रणमाम्यहम् ।
विष्णुर्योनिं मूलविद्यां मन्त्रैरेभिरनुत्तमैः ॥ ६६॥

अमृतं मन्त्रितं वन्दे चतुर्नवतिभिस्तव ।
अखण्डैकरसानन्दकरेऽपरसुधात्मनि ॥ ६७॥

स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ।
अकुलस्थामृताकारे शुद्धज्ञानकरे परे ॥ ६८॥

अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।
तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ॥ ६९॥

भूत्वा परामृताऽऽकारा मयि चित्स्फुरणं कुरु ।
अमृतेशीं नमस्यामि सर्वदामृतवर्षिणीम् ॥ ७०॥

वाग्वादिनीं नमस्यामि श्रीविद्यां प्रणमाम्यहम् ।
एभिर्मनूत्तमैर्वन्दे मन्त्रितं परमामृतम् ॥ ७१॥

ज्योतिर्मयमिदं कुर्वे परमर्घ्यं महेश्वरि।
तद्बिन्दुभिर्मे शिरसि त्रिगुरून् पूजयाम्यहम् ॥ ७२॥

ब्रह्माऽहमस्मि तद्बिन्दुं कुण्डलिन्या जुहोम्यहम् ।
हृच्चक्रस्था महादेवीं महात्रिपुरसुन्दरीम् ॥ ७३॥

निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् ।
नासापुटे परकलामथ निर्गमयाम्यहम् ॥ ७४॥

समानयामि तां हस्ते त्रिखण्डकुसुमाञ्जलौ ।
जगन्मातर्महादेवि महात्रिपुरसुन्दरि ॥ ७५॥

सुधाचैतन्यमूर्तिं ते कल्पयामि नमः शिवे ।
अनेन मनुना देवि यन्त्रे त्वां स्थापयाम्यहम् ॥ ७६॥

महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ७७॥

देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ७८॥

अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् ।
कल्पयामि नमः पाद्यमर्घ्यं ते कल्पयाम्यहम् ॥ ७९॥

सुगन्धतैलाभ्यङ्गं च मज्जशालाप्रवेशनम् ।
कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ ८०॥

दिव्यस्नानीयमीशानि गृहाणोद्वर्तनं शुभम् ।
गृहाणोष्णोदकस्नानं कल्पयामि नमस्तव ॥ ८१॥

हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् ।
कल्पयामि नमस्तुभ्यं धौतेन परिमार्जनम् ॥ ८२॥

बालभानुप्रतीकाशं दुकूलपरिधानकम् ।
अरुणेन दुकूलेनोत्तरीयं कल्पयामि ते ॥ ८३॥

प्रवेशनं कल्पयामि तवालेपनमण्डपम् ।
नमस्ते कल्पयाम्यत्र मणिपीठोपवेशनम् ॥ ८४॥

अष्टगन्धैः कल्पयामि सर्वाङ्गेषु विलेपनम् ।
कालागरु महाधूपस्तव केशभरस्य हि ॥ ८५॥

मल्लिकामालतीजातीचम्पकादिमनोरमैः ।
रचिताःकुसुमैर्मालाः कल्पयामि नमस्तव ॥ ८६॥

प्रवेशनं कल्पयामि नमो भूषणमण्डपम् ।
उपवेशं रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ ८७॥

नवमाणिक्यमुकुटं तच्चन्द्रशकलं ततः ।
ततः सीमन्तसिन्दूरं ततस्तिलकमुत्तमम् ॥ ८८॥

कालाञ्जनं कल्पयामि पालीयुगलमुत्तमम् ।
मणिकुण्डलयुग्मं ते नासाभरणमीश्वरि ॥ ८९॥

ते कल्पयामि त्रिपुरे ललिताऽधरयावकम् ।
अथाऽऽद्यभूषणं कण्ठे हेमचिन्ताकमुत्तमम् ॥ ९०॥

पदकं ते कल्पयामि महापदकमुत्तमम् ।
कल्पयामि नमो मुक्तावलिमेकावलिं च ते ॥ ९१॥

छन्नवीरं च केयूरयुगलानां चतुष्टयम् ।
वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ ९२॥

काञ्चीदामकटीसूत्रं सौभाग्याभरणं च ते ।
त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ॥ ९३॥

पादाङ्गुलीयकं तुभ्यं पाशमेककरे तव ।
अन्यस्मिन्नङ्कुशं देवि पुण्ड्रेक्षुधनुषं परे ॥ ९४॥

अपरे पुष्पबाणाँश्च श्रीमन्माणिक्यपादुके ।
नवावरणदेवीभिर्महाचक्राधिरोहणम् ॥ ९५॥

कामेश्वराङ्कपर्यङ्क उपवेशनमुत्तमम् ।
सुधासवाख्यं चषकं ततः आचमनीयकम् ॥ ९६॥

कर्पूरवीटिकां तुभ्यं कल्पयामि नमः शिवे ।
आनन्दोल्लासवेलासहासं ते कल्पयाम्यहम् ॥ ९७॥

मङ्गलारार्तिकं देवि छत्रं ते कल्पयाम्यहम् ।
ततश्चामरयुग्मं ते दर्पणं कल्पयाम्यहम् ॥ ९८॥

तालवृन्तं कल्पयामि गन्धं पुष्पं महेश्वरि ।
धूपं दीपं च नैवेद्यं कल्पयामि नमस्तव ॥ ९९॥

अथाऽहं वैन्दवे चक्रे सर्वानन्दमयात्मिके ।
रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ॥ १००॥

ध्यानम् ।

उद्यद्भानुसहस्राभ्यां जपापुष्पसमप्रभाम् ।
नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ १०१॥

चन्द्ररेखासमोपेतां कस्तूरीतिलकाञ्चिताम् ।
कामकोदण्डसौन्दर्यनिर्जितभ्रूलतायुगाम् ॥ १०२॥

अञ्जनाञ्चितनेत्रां तां पद्मपत्रनिभेक्षणाम् ।
मणिकुण्डलसंयुक्तकर्णद्वयविराजिताम् ॥ १०३॥

मुक्तामाणिक्यखचितनासिकाभरणान्विताम् ।
मदपाटलसंयुक्तकपोलयुगलान्विताम् ॥ १०४॥

पक्वबिम्बफलाभासाधरद्वयविराजिताम् ।
शुद्धमुक्तावलिप्रख्यदन्तपङ्क्तिविराजिताम् ॥ १०५॥

ताम्बूलपूरितमुखीं सुस्मितास्यविराजिताम् ।
आद्यभूषणसंयुक्तां हेमचिन्ताकसंयुताम् ॥ १०६॥

पदकेन समोपेतां महापदकसंयुताम् ।
मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ १०७॥

केयूराङ्गदसंयुक्तचतुर्बाहुविराजिताम् ।
अष्टगन्धसमोपेतां श्रीचन्दनविलेपनाम् ॥ १०८॥

हेमकुम्भसमप्रख्यस्तनद्वयविराजिताम् ।
रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ॥ १०९॥

सूक्ष्मरोमावलीयुक्ततनुमध्यविराजिताम् l मुक्तामाणिक्यखचितकाञ्चीयुतनितम्बिनीम् ॥ ११०॥

सदाशिवाङ्कस्थपृथुमहाजघनमण्डलाम् ।
कदलीस्तम्भसङ्काशऊरुयुग्मविराजिताम् ॥ १११॥

कदलीकान्तिसङ्काशजङ्घायुगलशोभिताम् ।
गूढगुल्फद्वयोपेतां रक्तपादयुगान्विताम् ॥ ११२॥

ब्रह्माविष्णुमहादेवशिरोमुकुटजातया ।
कान्त्या विराजितपदां भक्तत्राणपरायणाम् ॥ ११३॥

इक्षुकार्मुकपुष्पेषु पाशाङ्कुशधरां पराम् ।
संवित्स्वरूपिणीं देवीं ध्यायामि परमेश्वरीम् ॥ ११४॥

इति ध्यानम् ।

प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः ।
त्वां तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ ११५॥

आग्नेय्यामीशदिग्भागे नैऋत्यां मारुते तथा ।
मध्ये दिक्षु षडङ्गानि क्रमादभ्यर्चयाम्यहम् ॥ ११६॥

आद्यां कामेश्वरीं वन्दे नमामि भगमालिनीम् ।
नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ॥ ११७॥

वह्निवासां नमस्यामि महावज्रेश्वरीं स्तुवे ।
शिवदूतीं नमस्यामि त्वरितां कुलसुन्दरीम् ॥ ११८॥

नित्यां नीलपताकां च विजयां सर्वमङ्गलाम् ।
ज्वालामालां च चित्रां च महानित्यां च संस्तुवे ॥ ११९॥

दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् ।
मित्रेशमथ षष्ठीशमुड्डीशं प्रणमाम्यहम् ॥ १२०॥

चर्यानाथं नमस्यामि लोपामुद्रामहं भजे ।
अगस्त्यं प्रणमस्यामि सिद्धौघे कालतापनम् ॥ १२१॥

धर्माचार्यं नमस्यामि मुक्तकेशीश्वरं भजे ।
भजे दीपकलानाथं मानवौघे ततः परम् ॥ १२२॥

विष्णुदेवं नमस्यामि प्रभाकरमहं भजे ।
तेजोदेवं नमस्यामि मनोजमथ संस्तुवे ॥ १२३॥

कल्याणदेवं कलये रत्नदेवं भजाम्यहम् ।
वासुदेवं नमस्यामि श्रीरामानन्दमाश्रये ॥ १२४॥

परमेष्ठिगुरुं वन्दे परमं गुरुमाश्रये ।
श्रीगुरुं प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ १२५॥

कं बिलेऽहं नमस्यामि श्रीगुरोः पादुकां ततः ।
अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ १२६॥

अणिमां लघिमां वन्दे महिमां प्रणमाम्यहम् ।
ईशित्वसिद्धिं वन्देऽहं वशित्वं च नमाम्यहम् ॥ १२७॥

प्राकाम्यसिद्धिं वन्देऽहं भुक्तिमिच्छामहं भजे ।
प्राप्तिसिद्धिं सर्वकामप्रदासिद्धिमहं भजे ॥ १२८॥

मध्यमे चतुरस्रेऽहं ब्राह्मीं माहेश्वरीं भजे ।
कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ॥ १२९॥

माहेन्द्रीमपि चामुण्डां महालक्ष्मीमहं भजे ।
तृतीये चतुरस्रेऽहं सर्वसंक्षोभिणीं भजे ॥ १३०॥

सर्वविद्राविणीं मुद्रां सर्वाकर्षिणिकां भजे ।
मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ॥ १३१॥

भजे महाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् ।
बीजमुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ॥ १३२॥

त्रैलोक्यमोहनं चक्रं नमामि ललिते तव ।
नमामि योगिनीं तत्र प्रकटाख्यामभीष्टदाम् ॥ १३३॥

सुधार्णवासनं वन्दे तत्र ते परमेश्वरि ।
चक्रेश्वरीं तत्र वन्दे त्रिपुरां परमेश्वरीम् ॥ १३४॥

सर्वेसंक्षोभिणीं मुद्रां ततोऽहं कलये शिवे ।
अथाऽहं षोडशदले कामाकर्षणिकां भजे ॥ १३५॥

बुद्ध्याकर्षणिकां वन्देऽहङ्काराकर्षणीं भजे ।
शब्दाकर्षणिकां वन्दे स्पर्शाकर्षणिकां भजे ॥ १३६॥

रूपाकर्षणिकां वन्दे रसाकर्षणिकां भजे ।
गन्धाकर्षणिकां वन्दे चित्ताकर्षणिकां भजे ॥ १३७॥

धैर्याकर्षणिकां वन्दे स्मृत्याकर्षणिकां भजे ।
नामाकर्षणिकां वन्दे बीजाकर्षणिकां भजे ॥ १३८॥

आत्माकर्षणिकां वन्दे ह्यमृताकर्षणीं भजे ।
शरीराकर्षणीं वन्दे नित्यां श्रीपरमेश्वरीम् ॥ १३९॥

सर्वाशापूरकं चक्रं कलयेऽहं तवेश्वरि ।
गुप्ताख्यां योगिनीं वन्दे तत्राऽहं गुप्तपूजिताम् ॥ १४०॥

पीताम्बुजासनं तत्र नमामि ललिते तव ।
त्रिपुरेशीं महादेवीं भजामीष्टार्थंसिद्धिदाम् ॥ १४१॥

सर्वंविद्राविणीं मुद्रां तत्राऽहं तां विचिन्तये ।
शिवे तवाष्टपत्रेऽहमनङ्गकुसुमां भजे ॥ १४२॥

अनङ्गमेखलां वन्दे ह्यनङ्गमदनां भजे ।
ततोऽहं प्रणमस्यामि ह्यनङ्गमदनातुराम् ॥ १४३॥

अनङ्गरेखां कलये भजे तेऽनङ्गवेगिनीम् ।
भजेऽनङ्गाङ्कुशां देवि तव चानङ्गमालिनीम् ॥ १४४॥

सर्वसंक्षोभणं चक्रं तत्राऽहं कलये सदा ।
वन्दे गुप्ततराख्यां तां योगिनीं सर्वकामदाम् ॥ १४५॥

तत्राऽहं प्रणमस्यामि देव्यात्मासनमुत्तमम् ।
नमामि जगदीशानीमऽहं त्रिपुरसुन्दरीम् ॥ १४६॥

सर्वाकर्षणिकां मुद्रां तत्राऽहं कलयामि ते ।
भुवनारे तव शिवे सर्वसंक्षोभिणीं भजे ॥ १४७॥

सर्वविद्राविणीं वन्देऽहं सर्वाकर्षिणिकां भजे ।
सकलाह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ॥ १४८॥

सकल स्तम्भिनीं वन्दे कलये सर्वजृम्भिनीम् ।
वशङ्करीं नमस्यामि सर्वरञ्जनिकां भजे ॥ १४९॥

सकलोन्मादिनीं वन्दे भजे सर्वार्थसाधिनीम् ।
सम्पत्तिपूरिणीं वन्दे सर्वमन्त्रमयीं भजे ॥ १५०॥

भजाम्यहं ततः शक्तिं सर्वद्वन्द्वक्षयङ्करीम् ।
तत्राऽहं कलये चक्रं सर्वसौभाग्यदायकम् ॥ १५१॥

नमामि जगतां धात्रीं सम्प्रदायाख्ययोगिनीम् ।
शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ १५२॥

नमामि जगदीशानीमहं त्रिपुरवासिनीम् ।
कलयेऽहं तव शिवे मुद्रां सर्ववशङ्करीम् ॥ १५३॥

बहिर्दशारे ते देवि सर्वसिद्धिप्रदां भजे ।
सर्वसम्पत्प्रदां वन्दे भजे सर्वप्रियङ्करीम् ॥ १५४॥

नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् ।
सर्वकामप्रदां वन्दे सर्वदुःखविमोचिनीम् ॥ १५५॥

सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् ।
सर्वाङ्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् ॥ १५६॥

सर्वार्थसाधकं चक्रं तथाऽहं कलये सदा ।
कलयामि ततो देवीं कुलोत्तीर्णाख्ययोगिनीम् ॥ १५७॥

सर्वमन्त्रासनं वन्दे त्रिपुराश्रीयमाश्रये ।
कलयामि ततो मुद्रां सर्वोन्मादनकारिणीम् ॥ १५८॥

अन्तर्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् ।
सर्वशक्तिं नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५९॥

सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् ।
सर्वाधारस्वरूपां च सर्वपापहरां भजे ॥ १६०॥

सर्वानन्दमयीं वन्दे सर्वरक्षास्वरूपिणीम् ।
प्रणमामि महादेवीं सर्वेप्सितप्रदां भजे ॥ १६१॥

सर्वरक्षाकरं चक्रं तत्राऽहं कलये सदा ।
निगर्भयोगिनीं वन्दे तत्राऽहं परमेश्वरीम् ॥ १६२॥

साध्यसिंहासनं वन्दे भजे त्रिपुरमालिनीम् ।
कलयामि ततो देवि मुद्रां सर्वमहाङ्कुशाम् ॥ १६३॥

अष्टारे वशिनीं वन्दे भजे कामेश्वरीं सदा ।
मोदिनीं विमलां वन्दे ह्यरुणां जयिनीं भजे ॥ १६४॥

सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् ।
सर्वरोगहरं चक्रं तवाऽहं देवि चिन्तये ॥ १६५॥

रहस्ययोगिनीं देवीं सदाऽहं कलयामि ते ।
नमामि त्रिपुरासिद्धां भजे मुद्रां च खेचरीम् ॥ १६६॥

महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि ।
नमामि जृम्भ्णान् बाणान् चापं सम्मोहनं भजे ॥ १६७॥

पाशं वशङ्करं वन्दे भजे स्तम्भनमङ्कुशम् ।
त्रिकोणेऽहं जगद्धात्रीं महाकामेश्वरीं भजे ॥ १६८॥

महावज्रेश्वरीं वन्दे महाश्रीमालिनीं भजे ।
महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ॥ १६९॥

सर्वसिद्धिप्रदं चक्रं तव देवि नमाम्यहम् ।
नमाम्यतिरहस्याख्यां योगिनीं तत्र कामदाम् ॥ १७०॥

त्रिपुराम्बां नमस्यामि बीजमुद्रां नमाम्यहम् ।
मूलमन्त्रेण ललिते त्वां बिन्दौ पूजयाम्यहम् ॥ १७१॥

सर्वानन्दमयं चक्रं नमामि ललिते तव ।
परापररहस्याख्यां योगिनीं कलये सदा ॥ १७२॥

महाचक्रेश्वरीं वन्दे योनिमुद्रामहं भजे ।
धूपादिकं सर्वमयि ते कल्पयाम्यहम् ॥ १७३॥

त्वत्प्रीतये महामुद्रां दर्शयामि ततः शिवे ।
त्रिधा त्वां मूलमन्त्रेण तर्पयामि ततः शिवे ॥ १७४॥

शाल्यन्नं मधुसंयुक्तं पायसापूपसंयुतम् ।
घृतसूपसमायुक्तं सर्वभक्ष्यसमन्वितम् ॥ १७५॥

ससितं क्षीरसंयुक्तं बहुशाकसमन्वितम् ।
निक्षिप्य काञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७६॥

सङ्कल्प्य बिन्दुना वक्त्रं कुचौ बिन्दुद्वयेन च ।
योनिं तु सपरार्धेन कृत्वा श्रीत्रिपुरे तव ॥ १७७॥

एतत् कामकलारूपं भक्तानां सर्वकामदम् ।
सर्वसम्पत्प्रदं वन्दे नमस्ते त्रिपुरेश्वरि ॥ १७८॥

वामभागे त्रिकोणं च वृत्तं च चतुरस्रकम् ।
कृत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ १७९॥

वाग्भवाद्यं नमस्यामि तत्र व्यापकमण्डलम् ।
जलयुक्तार्द्रान्नयुक्तं मकारत्रयभाजनम् ॥ १८०॥

तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् ।
नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ १८१॥

नमः परशिवाङ्कस्थे नमस्त्रिपुरसुन्दरि ।
प्रदक्षिणां नमस्कारं मनसाऽहं करोमि ते ॥ १८२॥

ततः सकलमन्त्राणां सम्राज्ञीं परमेश्वरीम् ।

प्रजपामि महाविद्यां त्वत्प्रीत्यार्थमहं सदा ।
तव विद्यां प्रजप्त्वाऽथ स्तौमि त्वां परमेश्वरीम् ॥ १८३॥

महादेवि महेशानि सदाशिव महाप्रिये ।
महानित्ये महासिद्धे त्वामहं शरणं व्रजे ॥ १८४॥

जय त्वं त्रिपुरे देवि ललिते जगदीश्वरि ।
सदाशिवप्रियकरि पाहि मां करुणाकरि ॥ १८५॥

जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे ।
जगन्मये जगस्तुल्ये गौरि त्वामहमाश्रये ॥ १८६॥

अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि ।
गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ १८७॥

जयादिदेवदेवेशि ब्रह्ममातर्नमोऽस्तु ते ।
विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ १८८॥

ब्रह्मादिसुरसंस्तुत्ये लोकत्रयवशङ्करि ।
सर्वसम्पत्प्रदे नित्ये त्वामहं कलये सदा ॥ १८९॥

नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये ।
अणिमादिगुणाधारे त्वां सदा कलयाम्यहम् ॥ १९०॥

ब्राह्म्यादिमातृसंस्तुत्ये सर्वावरणसंयुते ।
ज्योतिर्मये महारूपे पाहि मां त्रिपुरे सदा ॥ १९१॥

लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते ।
भजामि तव पादाब्जं सर्वकामफलप्रदम् ॥ १९२॥

सर्वशक्तिसमोपेतं सर्वाभीष्टफलप्रदे ।
नमामि तव पादाब्जं देवि त्रिपुरसुन्दरि ॥ १९३॥

त्वत्प्रियार्थं ततः कांश्चिच्छक्तिं सम्पूजयाम्यहम् ।
मपञ्चकेन तां शक्तिं तर्पयामि महेश्वरि ॥ १९४॥

तयोपेतं हविःशेषं चिदग्नौ प्रजुहोम्यहम् ।
त्वत्प्रियार्थं महादेवि ममाभीष्टार्थसिद्धये ॥ १९५॥

बद्ध्वा तां खेचरीं मुद्रां क्षमस्वोद्वासयाम्यहम् ।
तिष्ठ मे हृदये नित्यं त्रिपुरे परमेश्वरि ॥ १९६॥

जगदम्बे महाराज्ञि महाशक्ति शिवप्रिये ।
हृच्चक्रे तिष्ठ सततं महात्रिपुरसुन्दरि ॥ १९७॥

सर्वलोकैकसम्पूज्ये सकलावरणैर्युते ।
हृच्चक्रे तिष्ठ मे नित्यं महात्रिपुरसुन्दरि ॥ १९८॥

॥ फलश्रुति ॥

एतत् त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ।
महारहस्यं परमं दुर्लभं दैवतैरपि ॥ १॥

साक्षात् सदाशिवेनोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ २॥

यः पठेन्नित्यमेकाग्रः श‍ृणुयाद् वा समाहितः ।
नित्यपूजाफलं देव्याः स लभेन्नात्र संशयः ॥ ३॥

पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः ।
सर्वजन्मसमुद्भूतैर्ज्ञानकृतैरपि ॥ ४॥

सर्वक्रतुषु यत्पुण्यं सर्वतीर्थेषु यत् फलम् ।
तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ ५॥

अचलां लभते लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ ६॥

अष्टैश्वर्यमवाप्नोति स शीघ्रं मानवोत्तमः ।
गुटिकापादुकासिद्ध्याद्यष्टकं शीघ्रमश्नुते ॥ ७॥

शङ्खाद्या निध्यो वाऽपि तं नित्यं पर्युपासते ।
वश्यादीन्यष्टकर्माणि शीघ्रं सिद्ध्यन्ति सर्वदा ॥ ८॥

भूलोकस्थाः सर्वनार्यः पातालस्थाः सदाङ्गनाः ।
सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ ९॥

रमन्ते तेन सततं शीघ्रं वश्या न संशयः ।
राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ १०॥

अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः ।
ऋषयो मुनयो यक्षास्तं नित्यं पर्युपासते ॥ ११॥

महतीं कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् ।
परमं योगमासाद्य खेचरो जायते सदा ॥ १२॥

अपमृत्युविनिर्मुक्तः कालमृत्युविवर्जितः ।
परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ १३॥

अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा ।
मूढोऽपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ १४॥

ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः ।
एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ १५॥

तद्गात्रं प्राप्य सकलं विषं सद्यो विनश्यति ।
सहस्रकामसङ्काशः कान्त्या यः सर्वदा भवेत् ॥ १६॥

तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् ।
जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ १७॥

साङ्गं त्रिपुरसुन्दर्या नित्यपूजाफलं लभेत् ।
विमुक्तो रोगसङ्घातैरारोग्यं महदश्नुते ॥ १८॥

प्राप्नोति महदैश्वर्यं सर्वविद्यानिधिर्भवेत् ।
तत्करस्पर्शमात्रेण नरो ब्राह्मणतां लभेत् ॥ १९॥

मुच्यते सकलैर्विघ्नैः स नित्यं मानवोत्तमः ।
स भुङ्क्ते सकलान् भोगान् दुर्लभांश्च दिने दिने ॥ २०॥

लभते पुत्रपौत्रांश्च महालक्ष्मीसमन्वितान् ।
परमायुष्यसंयुक्तान् साक्षच्छिवसमान् गुणैः ॥ २१॥

सृष्टिपालनसंहारकर्तेवायं सदा भवेत् ।
यस्ते कृपावान् भवति स त्रिमूर्तिर्न संशयः ॥ २२॥

तत्समीपस्थितः शीघ्रं सदा जातिस्मरोभवेत् ।
तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ २३॥

चिन्तामणिश्च सततं तिष्ठत्येव न संशयः ।
महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ २४॥

वज्रकायसमो भूत्वा चरत्येव जगत्ययम् ।
महासुखी भवेन्नित्यं परमात्मा भवेत् सदा ॥ २५॥

मुच्यते सकलेभ्योऽपि बन्धनैः श‍ृङ्खलादिभिः ।
तं पूजयन्ति सततं हरिरुद्रादयोऽपि च ॥ २६॥

शुभमेव भवेन्नित्यं सदापद्भिर्विमुच्यते ।
देवगन्धर्वरक्षाद्यैर्ब्रह्माद्यैरपि दुर्लभान् ॥ २७॥

प्राप्नोति सकलान् कामान् शीघ्रमेव न संशयः ।
दिव्यभोगयुतो दिव्यकन्याभिः सह संयुतः ॥ २८॥

विमानं स समास्थाय दिव्याभरणभूषितः ।
दिव्यचन्दनलिप्ताङ्गः सदा विंशतिवार्षिकः ॥ २९॥

स भुङ्क्ते सकलान् भोगान् देवलोके नरः सदा ।
तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् ।
जपेद्यः सततं भक्त्या भवेत् साक्षात् सदा शिवः ॥ ३०॥

॥ इति श्री रुद्रयामले ईश्वरपार्वतीसंवादे
श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥

Shiv Panchakshar Stotram Mantra in Sanskrit


शिव पंचाक्षर स्तोत्र मंत्र

नागेन्द्रहाराय त्रिलोचनाय 
भस्माङ्गरागाय महेश्वराय |
नित्याय शुद्धाय दिगम्बराय 
तस्मै नकाराय नम: शिवाय ||१||

मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय |
मन्दारपुष्पबहुपुष्पसुपूजिताय 
तस्मै मकाराय नम: शिवाय ||२||

शिवाय गौरीवदनाब्जवृन्दसूर्याय 
दक्षाध्वरनाशकाय |
श्रीनीलकण्ठाय वृषध्वजाय 
तस्मै शिकाराय नम: शिवाय ||||

वसिष्ठकुम्भोद्भवगौतमार्य 
मुनीन्द्रदेवार्चितशेखराय |
चन्द्रार्कवैश्वानरलोचनाय 
तस्मै वकाराय नम: शिवाय ||||

यक्षस्वरूपाय जटाधराय 
पिनाकहस्ताय सनातनाय |
दिव्याय देवाय दिगम्बराय 
तस्मै यकाराय नम: शिवाय ||||

पञ्चाक्षरमिदं पुण्यं य: पठेच्छिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते ||

|| श्रीशिवपञ्चाक्षरस्तोत्रम् ||

Jay Ram Rama Ramanam Shamanam

जय राम रमारमनं समनं    यह स्तुति भगवान शिव द्वारा प्रभु राम के अयोध्या वापस आने के उपलक्ष्य में गाई गई है। जिसके अंतर्गत सभी ऋ...