Tuesday 31 January 2023

Sri Shiva Manas Puja Stotram in Sanskrit


शिव मानस पूजा स्तोत्र


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् |
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्  ||१||

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् |
शाकानामयुतं जलं रुचिकरं करपूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विर्चितं भक्त्या प्रभो स्वीकुरु ||२||

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा |
साष्टाङ्गं प्रणतिः स्तुतिर्हुविधा ह्येतत्समस्तं मया
संकल्पेन समर्पितं तवविभो पूजां गृहाण प्रभो  ||३||

आत्मा त्वं गिरिजा मतिः सहचरः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः |
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो ​​
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्  ||४||

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसंवापराधम् |    विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेवशंभो ||५||

|| इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा संपूर्ण ||

No comments:

Post a Comment

Jay Ram Rama Ramanam Shamanam

जय राम रमारमनं समनं    यह स्तुति भगवान शिव द्वारा प्रभु राम के अयोध्या वापस आने के उपलक्ष्य में गाई गई है। जिसके अंतर्गत सभी ऋ...