Tuesday, 31 January 2023

Sri Shiva Manas Puja Stotram in Sanskrit


शिव मानस पूजा स्तोत्र


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् |
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्  ||१||

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् |
शाकानामयुतं जलं रुचिकरं करपूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विर्चितं भक्त्या प्रभो स्वीकुरु ||२||

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा |
साष्टाङ्गं प्रणतिः स्तुतिर्हुविधा ह्येतत्समस्तं मया
संकल्पेन समर्पितं तवविभो पूजां गृहाण प्रभो  ||३||

आत्मा त्वं गिरिजा मतिः सहचरः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः |
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो ​​
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्  ||४||

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसंवापराधम् |    विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेवशंभो ||५||

|| इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा संपूर्ण ||

No comments:

Post a Comment

Shri Indrakshi Kavacham

|| श्री इन्द्राक्षीकवचम् || ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ...